梵语千字文
梵语千字文,由唐代佛经翻译家义净编写,系模仿南朝梁代周兴嗣次韵《千字文》形式,把最常用的一千个汉字跟一千个梵文单词按意义联缀成篇,以供中国佛教僧俗大众学习梵语使用。若掌握一千个梵文单词,再熟悉三种数(单数、双数、复数)、八种格(主格、宾格、用格、与格、来格、属格、位格、呼格)的变化,就可以说已经进入世界上最复杂的语言---梵语的大门。只从中文的选字及编排上,就可看出义净大师驾驭语言的高超水平,由此也可预见他在梵文语言领域的非凡造诣。梵语被印度人称为“神的语言”(Gīrvāņa-bhāşā),最早的梵文字母Brāhmī 据说是由梵天Brahma创造的。直到今天,在印度婆罗门教的各个寺庙里,仍然在使用梵文进行祭神、祈祷等宗教活动。为了更好地了解佛陀弘扬的高深哲学,为了更准确地念诵梵文咒语,神州大地上仍有不少学人想学习梵文,因此义净大师的《梵语千字文》仍然具有非常重要的现实意义,通过义净大师打开的这道慈悲、方便之门,学人们定会进入一个风光无限的崭新乐园。
《梵语千字文》原文svarga pŗthivī sūrya candra
天地日月4
chāyā ātapah paripūrņu adeśa
阴阳 圆矩8
divāsah rattri ālokah andhakarah
昼夜 明闇12
devagarjati vidyut vāyu varşa
雷电 风雨16
tāraka srota megha vidanita
星流云散 20
yati āiśa gata laï gŗhņa
往来去取 24
pūrva paścima dakşiņa uttara
东西南北28
upara heşţa parasmara prativaddha
上 下相辅32
devaputra mantri dāsa divīra
皇 臣 仆吏36
mahārgha samargha kumāra valitvā
贵贱 童竖40
niyata śānta parivarta dravya
刊定 品物44
abhişeka sthita mahānagara svāmi
策立州 主48
sarasvati śikşaca nīti likhah
辩教礼 书52
sthāpitah uru sabhā nigamah
置设衙府 56
pitā mātā jyeşţa bhrāta kanyasa bhrāta
父母兄弟 60
śoka artha vŗhat prasāda
孝义弘抚 64
bhāgineya syāla pŗthak prativeśa
甥 舅异隣68
jyeşţa pitŗvya pitŗvya ekasthā mela
伯叔 同聚72
praņāma kāri mitra pakşa
奉事友 朋76
karuņa priya daridrā adravya
矜爱贫寠 80
parvata amgaņa mandarā ucchrapita chattra
山庭蔽轩 盖85
śuci aţavī cihna puşpa stambha
净野标花柱 90
mŗşţa sveta samāpta sahasra śarad
美素竟千秋 95
kuśale śabda samcāra prabheda puraņa
嘉声传万 古100
puruşa strī pratyāgamana vivāha
男女迎嫁 104
hakkāra jīvitam nimitta ākarşa
唤命招追 108
vikrīņa krīņa nişkrama praviśa
卖买出入112
gŗhī karaņīya samvyāvahāra java
俗 务交 驰116
haţţa prasāra vaņija vikrīlā
市 店商货120
prāsādika durvarņa balabahuh durbala
妍 丑强羸124
pūrva prasāda stoka phovani
先蒙 少赠128
adya pratipūja guru hovaņī
今酬 重遗 132
eka śrūta śilā śaila
一闻砥砺 136
puna samjñā garhaņa nīti
再想箴规140
gorava śarīra pardhva durbhikşā
谨 身节俭144
vigata iha atako
离此 而谁148
nişţa vara virūpa nirvŗta
终希恶灭 152
sarvakāla guruśradvā puņya susthita
恒 敦 福绥 156
pīdā yathā pratiśabda pratyuttara
祸如响应160
kuśala yadi chāyā anupaścāt
善 若影随164
citrakarmma nāma muktācira wresthamusāra
图名 璀灿 168
kūta samskāra guņaja śādvala
积行 葳 蕤 172
tvayā guru vidah prajñā
汝钦叡哲 176
yathā guñjā dhenita āra
犹囊裏锥180
yatkimci mahā gaurava śilā guņa
咸 京遵硕 德185
kacchapa saraga udghāţa devatā śāstā
龟 洛启神师190
yadi śakya tuşţa rāttrittra mŗta
既 能欢夕殒195
katama prāpta duhkha pratyuşa bhukşā
何 得苦朝饥200
vyākhyānam patha śastra mabju
讲道 论妙 204
āsphoţa dyota vyavahāra artha
激扬理致208
akşara āsthāyi upurāpa talasi
文 参叠席 212
prajñā atikrāntā dŗşţi catvāraţa
聪 过阅肆216
musāra racana preraņa bhadra
玉 砌推贤220
pāşāņa vāha bhaganakşirya anatikrama
石渠 让 次224
vicāra pratyakşa hoti anyathā
检验是 非228
pravijaya sama mūrkha jñāna
提斯愚智 232
kākali patita prava puşpa
纸落浮花236
kāvya nişpanna maryādā surāga
诗 成含翠240
kalāma ana accha roma ūrņa
笔不 停毫244
pada nirupatrava parivartta akşara
句宁 易字248
abhiprāya samketa rija spraşţa
意存 忠直252
ma pratişedha api mithyā prosāka
弗尚 邪媚256
kevala praviveka gambhīra satva
独畅幽 情260
avanata ākarşa praśnika cinta
偏抽雅 思264
khaņda prārthana prāyāna jana
片淑求 仁268
svāmi putra ma bhājana
君 子 匪器272
bhāga vijñāna ma ‧krā gughā
寸伎勿嫌 276
kharkhaţa duşkara samanta sampanta
固难周 备 280
sapta krama nimagna vak dūra
七步 沈辞远 285
trīņi samkşepa duravavodha medhāvī guhya
三略玄英 秘 290
ucita tulya śraddhā sthita jana
铨衡信立 人 295
abhiprasanna kaşţa natāvagī sravati patita
诚哉未 沦坠 300
katvavāra śastra setu śula
兵戎偃戟304
yodha kşatrīya abhudgata dyota
武 帝腾辉308
riddhi rathya dhāva sthāna
通衢 走驿312
grantha kşuņņavarmma pariveşţa dhvaja
结陌 萦旗316
nava mahānadya hakşa pakşa
九 江 跃羽 320
catvāra samudra darśaya tejanām
四海呈威324
tāmmra gŗhavamga cchitŗ prapāta
铜 梁截险328
khadga dhavalaghara prayojana vavmī
剑 阁要机332
bhadra avaskanda vidhavī vināśa
好 谋宣败336
anta dhtadava kadācit parama
临 敌虑微340
jaya kañjā mahā bhaya
胜怀大 惧344
dadāmi svalpa na paribhava
虽劣莫欺 348
matsya vitarka kevala krama
鱼丽只进352
kraubca phalgana pakşa yugala utayati
鹤 翼双飞356
rakta citta jāla kavaţa
赤 心罔诈360
pītalam udbheda avguşţha pratyeka
黄泉 指期364
ādi prathama tuşţa utsāha
初首欣 効368
dāya sthānam anutnata vicikitsā
赏职靡疑 372
vāhu ūrū yatna dŗddha
肱股竭操376
sakhāya paricāraka deva sopānām
佐 弼乾基380
preşaya preşaka bhomadevata samślaşa nihata
送使 祇连伏385
bhramyati cihna nakşatra bhīruvāra śaraņa
旋 旌宿 慎归 390
skanda śānta bhuja vakşa abhyantara
息 静肩胸裏395
yuddha addhala moţţa pānaka āhara
战 遂肥 饮食400
bhakta śāka lavaņa śukta
饭菜盐 酢404
tīvalā drava maņda phala
羹臛饼果 408
modaya latuka guda ikşu
喜团糖蔗412
āsvāda carva sādrarka tumburu
噉 嚼姜椒416
bhalu marica rarthī sarşapa piņdala
芥 白 芥芋420
paca pakka anumāna drviuttola
煮熟 斟 酌424
gaurava āpekşa dhara dīyatām
恭敬 持 与428
phela pātra ekānta pheda
盘 盂 屏 却432
svastikāsana veśśa aghila khaţţa
踞坐 小床 436
granthi vandha vastra koņa
返系 衣角440
bhubja samapta samcāra sthāna
飡罢 迁位 444
danta kāşţa kamkada dhova
齿木 梳 濯448
gāva śakŗgī pralepa pumcchida
牛粪涂拭 452
śoca prakşalita kalāci cavţu
洗涤 匙杓456
koşţika gabja randhanaśālā śālāmaņdapi
仓 库 厨厅 460
sabcaya ţhavasukha sthālī kaţţaha
储安釜锅 464
āyudha dātram ghaţa kumbha
刀 鎌砙瓮 468
kuţārī śūrpa rajju varatram
斧箕绳索472
atikrama viloma rājaśāsana ekeka
违 拒勅 条 476
rājakula adhikaraņa grāha bandha
官司执缚 480
paripāla śarīra janīhi manda mūla
养躬 知患本 485
sahāya śānti ekākī mukta vana tana
遂 静 栖林薄 490
ekāgramana caryā svabhūmi prabhūta ekacinta
专 崇 社多志 495
śīghra sampreşa eta sīvana laghna
急 遣斯封 著 500
vasanta halavāvi vavah
春耕种植504
āheţa kşetra samāra kŗşi
畎亩 营农508
udghaţa puşkaraņī avatāra varta
决 池 降泽 512
hala mathi dāna śramatva
犁耢施功 516
ālasya katvāvāra sūryodaya śayati
懒夫晨寐 520
udyukta satyuruşa rātrī udita
勤仕宵兴 524
mastrāka lakuţa śakaţa yuga
鞭杖车 舆 528
khara bhāra aśva yāna
驴驮马乘532
phala śakti dhanuşa kāņda
排 槊弓箭536
śatru adaloma bhāga patita
逆顺 分 崩540
dhānya tila sasya godhūma
稻麻豆麦 544
kara bhara varşa mārgaya
课役年 征548
śalāka māva daśa āphaka gaņanta
筹 量斛数552
gaņana gaņita āphaka prastha
计 算斗升556
paţţa bhavga hasta vidasti
绢布 肘度560
bhŗtaka ārgha āśraya pratyaya
雇价依 凭564
paţţa sūtara piţaka pidāyī
丝缕箱 筐568
sūcī sūtram karpa sīva
针綖裁缝572
vīthī gīti vīdhiraccha nāda
街 吟巷吼576
ruşţa hasita mavgalya amavgalya
嗔笑 吉凶580
cchinda śikhara nava amkura ākāśavarņa
绝岭新 芝碧 585
pīņā kumja purāņa kesara kusumbhavarņa
危峦 旧蕊红590
udghāda vadhana pathya ākarşa bhagga
解 带宜攀折 595
sāmanya āsarbha kşetram ghara pītāmahā
共 鄙田家翁600